प्रेरिता 16:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tE nagarE nagarE bhramitvA yirUzAlamasthaiH prEritai rlOkaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusArENAcarituM lOkEbhyastad dattavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं ते नगरे नगरे भ्रमित्वा यिरूशालमस्थैः प्रेरितै र्लोकप्राचीनैश्च निरूपितं यद् व्यवस्थापत्रं तदनुसारेणाचरितुं लोकेभ्यस्तद् दत्तवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তে নগৰে নগৰে ভ্ৰমিৎৱা যিৰূশালমস্থৈঃ প্ৰেৰিতৈ ৰ্লোকপ্ৰাচীনৈশ্চ নিৰূপিতং যদ্ ৱ্যৱস্থাপত্ৰং তদনুসাৰেণাচৰিতুং লোকেভ্যস্তদ্ দত্তৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তে নগরে নগরে ভ্রমিৎৱা যিরূশালমস্থৈঃ প্রেরিতৈ র্লোকপ্রাচীনৈশ্চ নিরূপিতং যদ্ ৱ্যৱস্থাপত্রং তদনুসারেণাচরিতুং লোকেভ্যস্তদ্ দত্তৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တေ နဂရေ နဂရေ ဘြမိတွာ ယိရူၑာလမသ္ထဲး ပြေရိတဲ ရ္လောကပြာစီနဲၑ္စ နိရူပိတံ ယဒ် ဝျဝသ္ထာပတြံ တဒနုသာရေဏာစရိတုံ လောကေဘျသ္တဒ် ဒတ္တဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તે નગરે નગરે ભ્રમિત્વા યિરૂશાલમસ્થૈઃ પ્રેરિતૈ ર્લોકપ્રાચીનૈશ્ચ નિરૂપિતં યદ્ વ્યવસ્થાપત્રં તદનુસારેણાચરિતું લોકેભ્યસ્તદ્ દત્તવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM te nagare nagare bhramitvA yirUzAlamasthaiH preritai rlokaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusAreNAcarituM lokebhyastad dattavantaH| |
paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|
yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|