tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|
प्रेरिता 16:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva kArArakSakO nidrAtO jAgaritvA kArAyA dvArANi muktAni dRSTvA bandilOkAH palAyitA ityanumAya kOSAt khaggaM bahiH kRtvAtmaghAtaM karttum udyataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव कारारक्षको निद्रातो जागरित्वा काराया द्वाराणि मुक्तानि दृष्ट्वा बन्दिलोकाः पलायिता इत्यनुमाय कोषात् खङ्गं बहिः कृत्वात्मघातं कर्त्तुम् उद्यतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ কাৰাৰক্ষকো নিদ্ৰাতো জাগৰিৎৱা কাৰাযা দ্ৱাৰাণি মুক্তানি দৃষ্ট্ৱা বন্দিলোকাঃ পলাযিতা ইত্যনুমায কোষাৎ খঙ্গং বহিঃ কৃৎৱাত্মঘাতং কৰ্ত্তুম্ উদ্যতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ কারারক্ষকো নিদ্রাতো জাগরিৎৱা কারাযা দ্ৱারাণি মুক্তানি দৃষ্ট্ৱা বন্দিলোকাঃ পলাযিতা ইত্যনুমায কোষাৎ খঙ্গং বহিঃ কৃৎৱাত্মঘাতং কর্ত্তুম্ উদ্যতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ကာရာရက္ၐကော နိဒြာတော ဇာဂရိတွာ ကာရာယာ ဒွါရာဏိ မုက္တာနိ ဒၖၐ္ဋွာ ဗန္ဒိလောကား ပလာယိတာ ဣတျနုမာယ ကောၐာတ် ခင်္ဂံ ဗဟိး ကၖတွာတ္မဃာတံ ကရ္တ္တုမ် ဥဒျတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ કારારક્ષકો નિદ્રાતો જાગરિત્વા કારાયા દ્વારાણિ મુક્તાનિ દૃષ્ટ્વા બન્દિલોકાઃ પલાયિતા ઇત્યનુમાય કોષાત્ ખઙ્ગં બહિઃ કૃત્વાત્મઘાતં કર્ત્તુમ્ ઉદ્યતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva kArArakSako nidrAto jAgaritvA kArAyA dvArANi muktAni dRSTvA bandilokAH palAyitA ityanumAya koSAt khaGgaM bahiH kRtvAtmaghAtaM karttum udyataH| |
tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|
kintu paulaH prOccaistamAhUya kathitavAn pazya vayaM sarvvE'trAsmahE, tvaM nijaprANahiMsAM mAkArSIH|
tataH kArArakSakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM zAsakA lOkAna prESitavanta idAnIM yuvAM bahi rbhUtvA kuzalEna pratiSThEtAM|