tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|
प्रेरिता 16:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAH prabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAM samIpam Anayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स्वेषां लाभस्य प्रत्याशा विफला जातेति विलोक्य तस्याः प्रभवः पौलं सीलञ्च धृत्वाकृष्य विचारस्थानेऽधिपतीनां समीपम् आनयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স্ৱেষাং লাভস্য প্ৰত্যাশা ৱিফলা জাতেতি ৱিলোক্য তস্যাঃ প্ৰভৱঃ পৌলং সীলঞ্চ ধৃৎৱাকৃষ্য ৱিচাৰস্থানেঽধিপতীনাং সমীপম্ আনযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স্ৱেষাং লাভস্য প্রত্যাশা ৱিফলা জাতেতি ৱিলোক্য তস্যাঃ প্রভৱঃ পৌলং সীলঞ্চ ধৃৎৱাকৃষ্য ৱিচারস্থানেঽধিপতীনাং সমীপম্ আনযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သွေၐာံ လာဘသျ ပြတျာၑာ ဝိဖလာ ဇာတေတိ ဝိလောကျ တသျား ပြဘဝး ပေါ်လံ သီလဉ္စ ဓၖတွာကၖၐျ ဝိစာရသ္ထာနေ'ဓိပတီနာံ သမီပမ် အာနယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ્વેષાં લાભસ્ય પ્રત્યાશા વિફલા જાતેતિ વિલોક્ય તસ્યાઃ પ્રભવઃ પૌલં સીલઞ્ચ ધૃત્વાકૃષ્ય વિચારસ્થાનેઽધિપતીનાં સમીપમ્ આનયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sveSAM lAbhasya pratyAzA viphalA jAteti vilokya tasyAH prabhavaH paulaM sIlaJca dhRtvAkRSya vicArasthAne'dhipatInAM samIpam Anayan| |
tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|
kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|
anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|
tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
priyabarNabbApaulAbhyAM sArddhaM manOnItalOkAnAM kESAnjcid yuSmAkaM sannidhau prESaNam ucitaM buddhavantaH|
kintu paulaH sIlaM manOnItaM kRtvA bhrAtRbhirIzvarAnugrahE samarpitaH san prasthAya
yasyA gaNanayA tadadhipatInAM bahudhanOpArjanaM jAtaM tAdRzI gaNakabhUtagrastA kAcana dAsI prArthanAsthAnagamanakAla AgatyAsmAn sAkSAt kRtavatI|
tataH zAsakAnAM nikaTaM nItvA rOmilOkA vayam asmAkaM yad vyavaharaNaM grahItum Acaritunjca niSiddhaM,
atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAM gAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan
tadA pradIpam AnEtum uktvA sa kampamAnaH san ullampyAbhyantaram Agatya paulasIlayOH pAdESu patitavAn|
tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,
ataEva sarvvasmin nagarE kalahOtpannatvAt dhAvantO lOkA Agatya paulaM dhRtvA mandirasya bahirAkRSyAnayan tatkSaNAd dvArANi sarvvANi ca ruddhAni|
kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|
tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|
yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan|
dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?