vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAra AsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma|
प्रेरिता 16:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasyA gaNanayA tadadhipatInAM bahudhanOpArjanaM jAtaM tAdRzI gaNakabhUtagrastA kAcana dAsI prArthanAsthAnagamanakAla AgatyAsmAn sAkSAt kRtavatI| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্যা গণনযা তদধিপতীনাং বহুধনোপাৰ্জনং জাতং তাদৃশী গণকভূতগ্ৰস্তা কাচন দাসী প্ৰাৰ্থনাস্থানগমনকাল আগত্যাস্মান্ সাক্ষাৎ কৃতৱতী| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্যা গণনযা তদধিপতীনাং বহুধনোপার্জনং জাতং তাদৃশী গণকভূতগ্রস্তা কাচন দাসী প্রার্থনাস্থানগমনকাল আগত্যাস্মান্ সাক্ষাৎ কৃতৱতী| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသျာ ဂဏနယာ တဒဓိပတီနာံ ဗဟုဓနောပါရ္ဇနံ ဇာတံ တာဒၖၑီ ဂဏကဘူတဂြသ္တာ ကာစန ဒါသီ ပြာရ္ထနာသ္ထာနဂမနကာလ အာဂတျာသ္မာန် သာက္ၐာတ် ကၖတဝတီ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્યા ગણનયા તદધિપતીનાં બહુધનોપાર્જનં જાતં તાદૃશી ગણકભૂતગ્રસ્તા કાચન દાસી પ્રાર્થનાસ્થાનગમનકાલ આગત્યાસ્માન્ સાક્ષાત્ કૃતવતી| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasyA gaNanayA tadadhipatInAM bahudhanopArjanaM jAtaM tAdRzI gaNakabhUtagrastA kAcana dAsI prArthanAsthAnagamanakAla AgatyAsmAn sAkSAt kRtavatI| |
vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAra AsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma|
sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|
tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAH prabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAM samIpam Anayan|
tatkAraNamidaM, arttimIdEvyA rUpyamandiranirmmANEna sarvvESAM zilpinAM yathESTalAbham ajanayat yO dImItriyanAmA nAPIndhamaH
yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan|
yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|
aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|