tatra tatsannidhau bahujanAnAM nivahOpasthitEH sa taraNimAruhya samupAvizat, tEna mAnavA rOdhasi sthitavantaH|
प्रेरिता 16:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAra AsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari विश्रामवारे नगराद् बहि र्गत्वा नदीतटे यत्र प्रार्थनाचार आसीत् तत्रोपविश्य समागता नारीः प्रति कथां प्राचारयाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিশ্ৰামৱাৰে নগৰাদ্ বহি ৰ্গৎৱা নদীতটে যত্ৰ প্ৰাৰ্থনাচাৰ আসীৎ তত্ৰোপৱিশ্য সমাগতা নাৰীঃ প্ৰতি কথাং প্ৰাচাৰযাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিশ্রামৱারে নগরাদ্ বহি র্গৎৱা নদীতটে যত্র প্রার্থনাচার আসীৎ তত্রোপৱিশ্য সমাগতা নারীঃ প্রতি কথাং প্রাচারযাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိၑြာမဝါရေ နဂရာဒ် ဗဟိ ရ္ဂတွာ နဒီတဋေ ယတြ ပြာရ္ထနာစာရ အာသီတ် တတြောပဝိၑျ သမာဂတာ နာရီး ပြတိ ကထာံ ပြာစာရယာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિશ્રામવારે નગરાદ્ બહિ ર્ગત્વા નદીતટે યત્ર પ્રાર્થનાચાર આસીત્ તત્રોપવિશ્ય સમાગતા નારીઃ પ્રતિ કથાં પ્રાચારયામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vizrAmavAre nagarAd bahi rgatvA nadItaTe yatra prArthanAcAra AsIt tatropavizya samAgatA nArIH prati kathAM prAcArayAma| |
tatra tatsannidhau bahujanAnAM nivahOpasthitEH sa taraNimAruhya samupAvizat, tEna mAnavA rOdhasi sthitavantaH|
atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|
pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|
yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|
yasyA gaNanayA tadadhipatInAM bahudhanOpArjanaM jAtaM tAdRzI gaNakabhUtagrastA kAcana dAsI prArthanAsthAnagamanakAla AgatyAsmAn sAkSAt kRtavatI|
tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|
tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|
paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|
saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|
tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|
atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|
kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|