प्रेरिता 16:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM vayaM trOyAnagarAd prasthAya RjumArgENa sAmathrAkiyOpadvIpEna gatvA parE'hani niyApalinagara upasthitAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং ৱযং ত্ৰোযানগৰাদ্ প্ৰস্থায ঋজুমাৰ্গেণ সামথ্ৰাকিযোপদ্ৱীপেন গৎৱা পৰেঽহনি নিযাপলিনগৰ উপস্থিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং ৱযং ত্রোযানগরাদ্ প্রস্থায ঋজুমার্গেণ সামথ্রাকিযোপদ্ৱীপেন গৎৱা পরেঽহনি নিযাপলিনগর উপস্থিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ဝယံ တြောယာနဂရာဒ် ပြသ္ထာယ ၒဇုမာရ္ဂေဏ သာမထြာကိယောပဒွီပေန ဂတွာ ပရေ'ဟနိ နိယာပလိနဂရ ဥပသ္ထိတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં વયં ત્રોયાનગરાદ્ પ્રસ્થાય ઋજુમાર્ગેણ સામથ્રાકિયોપદ્વીપેન ગત્વા પરેઽહનિ નિયાપલિનગર ઉપસ્થિતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM vayaM troyAnagarAd prasthAya RjumArgeNa sAmathrAkiyopadvIpena gatvA pare'hani niyApalinagara upasthitAH| |
tai rvisRSTAH santO vayaM pOtaM bAhayitvA RjumArgENa kOSam upadvIpam Agatya parE'hani rOdiyOpadvIpam AgacchAma tatastasmAt pAtArAyAm upAtiSThAma|
aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE
yad AcchAdanavastraM trOyAnagarE kArpasya sannidhau mayA nikSiptaM tvamAgamanasamayE tat pustakAni ca vizESatazcarmmagranthAn Anaya|