ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 16:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM vayaM trOyAnagarAd prasthAya RjumArgENa sAmathrAkiyOpadvIpEna gatvA parE'hani niyApalinagara upasthitAH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং ৱযং ত্ৰোযানগৰাদ্ প্ৰস্থায ঋজুমাৰ্গেণ সামথ্ৰাকিযোপদ্ৱীপেন গৎৱা পৰেঽহনি নিযাপলিনগৰ উপস্থিতাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং ৱযং ত্রোযানগরাদ্ প্রস্থায ঋজুমার্গেণ সামথ্রাকিযোপদ্ৱীপেন গৎৱা পরেঽহনি নিযাপলিনগর উপস্থিতাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ဝယံ တြောယာနဂရာဒ် ပြသ္ထာယ ၒဇုမာရ္ဂေဏ သာမထြာကိယောပဒွီပေန ဂတွာ ပရေ'ဟနိ နိယာပလိနဂရ ဥပသ္ထိတား၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં વયં ત્રોયાનગરાદ્ પ્રસ્થાય ઋજુમાર્ગેણ સામથ્રાકિયોપદ્વીપેન ગત્વા પરેઽહનિ નિયાપલિનગર ઉપસ્થિતાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM vayaM troyAnagarAd prasthAya RjumArgeNa sAmathrAkiyopadvIpena gatvA pare'hani niyApalinagara upasthitAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 16:11
5 अन्तरसन्दर्भाः  

tasmAt tE musiyAdEzaM parityajya trOyAnagaraM gatvA samupasthitAH|


EtE sarvvE 'grasarAH santO 'smAn apEkSya trOyAnagarE sthitavantaH|


tai rvisRSTAH santO vayaM pOtaM bAhayitvA RjumArgENa kOSam upadvIpam Agatya parE'hani rOdiyOpadvIpam AgacchAma tatastasmAt pAtArAyAm upAtiSThAma|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE


yad AcchAdanavastraM trOyAnagarE kArpasya sannidhau mayA nikSiptaM tvamAgamanasamayE tat pustakAni ca vizESatazcarmmagranthAn Anaya|