प्रेरिता 14:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyE vizvAsaM viditvA prOccaiH kathitavAn अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্মিন্ সমযে পৌলস্তম্প্ৰতি দৃষ্টিং কৃৎৱা তস্য স্ৱাস্থ্যে ৱিশ্ৱাসং ৱিদিৎৱা প্ৰোচ্চৈঃ কথিতৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্মিন্ সমযে পৌলস্তম্প্রতি দৃষ্টিং কৃৎৱা তস্য স্ৱাস্থ্যে ৱিশ্ৱাসং ৱিদিৎৱা প্রোচ্চৈঃ কথিতৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသ္မိန် သမယေ ပေါ်လသ္တမ္ပြတိ ဒၖၐ္ဋိံ ကၖတွာ တသျ သွာသ္ထျေ ဝိၑွာသံ ဝိဒိတွာ ပြောစ္စဲး ကထိတဝါန္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્મિન્ સમયે પૌલસ્તમ્પ્રતિ દૃષ્ટિં કૃત્વા તસ્ય સ્વાસ્થ્યે વિશ્વાસં વિદિત્વા પ્રોચ્ચૈઃ કથિતવાન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasmin samaye paulastamprati dRSTiM kRtvA tasya svAsthye vizvAsaM viditvA proccaiH kathitavAn |
tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|
tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|
tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASE hE vatsa tava pApAnAM mArjanaM bhavatu|
tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|
kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|
tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|