tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadA mAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mama gamanakAlE kazcidanyO'grO gatvA avarOhati|
प्रेरिता 14:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaH kadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagara upavizya paulasya kathAM zrutavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰোভযপাদযোশ্চলনশক্তিহীনো জন্মাৰভ্য খঞ্জঃ কদাপি গমনং নাকৰোৎ এতাদৃশ একো মানুষো লুস্ত্ৰানগৰ উপৱিশ্য পৌলস্য কথাং শ্ৰুতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্রোভযপাদযোশ্চলনশক্তিহীনো জন্মারভ্য খঞ্জঃ কদাপি গমনং নাকরোৎ এতাদৃশ একো মানুষো লুস্ত্রানগর উপৱিশ্য পৌলস্য কথাং শ্রুতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြောဘယပါဒယောၑ္စလနၑက္တိဟီနော ဇန္မာရဘျ ခဉ္ဇး ကဒါပိ ဂမနံ နာကရောတ် ဧတာဒၖၑ ဧကော မာနုၐော လုသ္တြာနဂရ ဥပဝိၑျ ပေါ်လသျ ကထာံ ၑြုတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્રોભયપાદયોશ્ચલનશક્તિહીનો જન્મારભ્ય ખઞ્જઃ કદાપિ ગમનં નાકરોત્ એતાદૃશ એકો માનુષો લુસ્ત્રાનગર ઉપવિશ્ય પૌલસ્ય કથાં શ્રુતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatrobhayapAdayozcalanazaktihIno janmArabhya khaJjaH kadApi gamanaM nAkarot etAdRza eko mAnuSo lustrAnagara upavizya paulasya kathAM zrutavAn| |
tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadA mAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mama gamanakAlE kazcidanyO'grO gatvA avarOhati|
tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|
paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|
tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|
Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,
AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|