stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
प्रेरिता 14:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatsamIpasthadEzanjca gatvA tatra susaMvAdaM pracArayatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎসমীপস্থদেশঞ্চ গৎৱা তত্ৰ সুসংৱাদং প্ৰচাৰযতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎসমীপস্থদেশঞ্চ গৎৱা তত্র সুসংৱাদং প্রচারযতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္သမီပသ္ထဒေၑဉ္စ ဂတွာ တတြ သုသံဝါဒံ ပြစာရယတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્સમીપસ્થદેશઞ્ચ ગત્વા તત્ર સુસંવાદં પ્રચારયતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatsamIpasthadezaJca gatvA tatra susaMvAdaM pracArayatAM| |
stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|
tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|
tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|
tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|
tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|