stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
प्रेरिता 14:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt samudrapathEna gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagarE dayAlOrIzvarasya hastE samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् समुद्रपथेन गत्वा ताभ्यां यत् कर्म्म सम्पन्नं तत्कर्म्म साधयितुं यन्नगरे दयालोरीश्वरस्य हस्ते समर्पितौ जातौ तद् आन्तियखियानगरं गतवन्ता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ সমুদ্ৰপথেন গৎৱা তাভ্যাং যৎ কৰ্ম্ম সম্পন্নং তৎকৰ্ম্ম সাধযিতুং যন্নগৰে দযালোৰীশ্ৱৰস্য হস্তে সমৰ্পিতৌ জাতৌ তদ্ আন্তিযখিযানগৰং গতৱন্তা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ সমুদ্রপথেন গৎৱা তাভ্যাং যৎ কর্ম্ম সম্পন্নং তৎকর্ম্ম সাধযিতুং যন্নগরে দযালোরীশ্ৱরস্য হস্তে সমর্পিতৌ জাতৌ তদ্ আন্তিযখিযানগরং গতৱন্তা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် သမုဒြပထေန ဂတွာ တာဘျာံ ယတ် ကရ္မ္မ သမ္ပန္နံ တတ္ကရ္မ္မ သာဓယိတုံ ယန္နဂရေ ဒယာလောရီၑွရသျ ဟသ္တေ သမရ္ပိတော် ဇာတော် တဒ် အာန္တိယခိယာနဂရံ ဂတဝန္တာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ સમુદ્રપથેન ગત્વા તાભ્યાં યત્ કર્મ્મ સમ્પન્નં તત્કર્મ્મ સાધયિતું યન્નગરે દયાલોરીશ્વરસ્ય હસ્તે સમર્પિતૌ જાતૌ તદ્ આન્તિયખિયાનગરં ગતવન્તા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt samudrapathena gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagare dayAlorIzvarasya haste samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA| |
stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan|
tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,
tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|
tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|
maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya
tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
tEे visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaM saMgRhya patram adadan|
kintu paulaH sIlaM manOnItaM kRtvA bhrAtRbhirIzvarAnugrahE samarpitaH san prasthAya
idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|
kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|
aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|
aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|
yata Izvarasya mantraNayA yuSmadartham IzvarIyavAkyasya pracArasya bhArO mayi samapitastasmAd ahaM tasyAH samitEH paricArakO'bhavaM|
tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|
aparam ArkhippaM vadata prabhO ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAnO bhava|
tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|