प्रेरिता 14:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tAdRzAyAM kathAyAM kathitAyAmapi tayOH samIpa utsarjanAt lOkanivahaM prAyENa nivarttayituM nAzaknutAm| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु तादृशायां कथायां कथितायामपि तयोः समीप उत्सर्जनात् लोकनिवहं प्रायेण निवर्त्तयितुं नाशक्नुताम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তাদৃশাযাং কথাযাং কথিতাযামপি তযোঃ সমীপ উৎসৰ্জনাৎ লোকনিৱহং প্ৰাযেণ নিৱৰ্ত্তযিতুং নাশক্নুতাম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তাদৃশাযাং কথাযাং কথিতাযামপি তযোঃ সমীপ উৎসর্জনাৎ লোকনিৱহং প্রাযেণ নিৱর্ত্তযিতুং নাশক্নুতাম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တာဒၖၑာယာံ ကထာယာံ ကထိတာယာမပိ တယေား သမီပ ဥတ္သရ္ဇနာတ် လောကနိဝဟံ ပြာယေဏ နိဝရ္တ္တယိတုံ နာၑက္နုတာမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તાદૃશાયાં કથાયાં કથિતાયામપિ તયોઃ સમીપ ઉત્સર્જનાત્ લોકનિવહં પ્રાયેણ નિવર્ત્તયિતું નાશક્નુતામ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tAdRzAyAM kathAyAM kathitAyAmapi tayoH samIpa utsarjanAt lokanivahaM prAyeNa nivarttayituM nAzaknutAm| |
ataEva lOkA Agatya tamAkramya rAjAnaM kariSyanti yIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkI gatavAn|
tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|