ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 14:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE barNabbAM yUpitaram avadan paulazca mukhyO vaktA tasmAt taM markuriyam avadan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তে বৰ্ণব্বাং যূপিতৰম্ অৱদন্ পৌলশ্চ মুখ্যো ৱক্তা তস্মাৎ তং মৰ্কুৰিযম্ অৱদন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তে বর্ণব্বাং যূপিতরম্ অৱদন্ পৌলশ্চ মুখ্যো ৱক্তা তস্মাৎ তং মর্কুরিযম্ অৱদন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ ဗရ္ဏဗ္ဗာံ ယူပိတရမ် အဝဒန် ပေါ်လၑ္စ မုချော ဝက္တာ တသ္မာတ် တံ မရ္ကုရိယမ် အဝဒန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તે બર્ણબ્બાં યૂપિતરમ્ અવદન્ પૌલશ્ચ મુખ્યો વક્તા તસ્માત્ તં મર્કુરિયમ્ અવદન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

te barNabbAM yUpitaram avadan paulazca mukhyo vaktA tasmAt taM markuriyam avadan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 14:12
3 अन्तरसन्दर्भाः  

tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|


tasya nagarasya sammukhE sthApitasya yUpitaravigrahasya yAjakO vRSAn puSpamAlAzca dvArasamIpam AnIya lOkaiH sarddhaM tAvuddizya samutsRjya dAtum udyataH|


tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?