tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|
प्रेरिता 14:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE barNabbAM yUpitaram avadan paulazca mukhyO vaktA tasmAt taM markuriyam avadan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে বৰ্ণব্বাং যূপিতৰম্ অৱদন্ পৌলশ্চ মুখ্যো ৱক্তা তস্মাৎ তং মৰ্কুৰিযম্ অৱদন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে বর্ণব্বাং যূপিতরম্ অৱদন্ পৌলশ্চ মুখ্যো ৱক্তা তস্মাৎ তং মর্কুরিযম্ অৱদন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ဗရ္ဏဗ္ဗာံ ယူပိတရမ် အဝဒန် ပေါ်လၑ္စ မုချော ဝက္တာ တသ္မာတ် တံ မရ္ကုရိယမ် အဝဒန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે બર્ણબ્બાં યૂપિતરમ્ અવદન્ પૌલશ્ચ મુખ્યો વક્તા તસ્માત્ તં મર્કુરિયમ્ અવદન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te barNabbAM yUpitaram avadan paulazca mukhyo vaktA tasmAt taM markuriyam avadan| |
tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|
tasya nagarasya sammukhE sthApitasya yUpitaravigrahasya yAjakO vRSAn puSpamAlAzca dvArasamIpam AnIya lOkaiH sarddhaM tAvuddizya samutsRjya dAtum udyataH|
tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAH sarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAt patitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvE lOkAH kurvvanti, Etat kE na jAnanti?