sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM
प्रेरिता 14:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা লোকাঃ পৌলস্য তৎ কাৰ্য্যং ৱিলোক্য লুকাযনীযভাষযা প্ৰোচ্চৈঃ কথামেতাং কথিতৱন্তঃ, দেৱা মনুষ্যৰূপং ধৃৎৱাস্মাকং সমীপম্ অৱাৰোহন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা লোকাঃ পৌলস্য তৎ কার্য্যং ৱিলোক্য লুকাযনীযভাষযা প্রোচ্চৈঃ কথামেতাং কথিতৱন্তঃ, দেৱা মনুষ্যরূপং ধৃৎৱাস্মাকং সমীপম্ অৱারোহন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ လောကား ပေါ်လသျ တတ် ကာရျျံ ဝိလောကျ လုကာယနီယဘာၐယာ ပြောစ္စဲး ကထာမေတာံ ကထိတဝန္တး, ဒေဝါ မနုၐျရူပံ ဓၖတွာသ္မာကံ သမီပမ် အဝါရောဟန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા લોકાઃ પૌલસ્ય તત્ કાર્ય્યં વિલોક્ય લુકાયનીયભાષયા પ્રોચ્ચૈઃ કથામેતાં કથિતવન્તઃ, દેવા મનુષ્યરૂપં ધૃત્વાસ્માકં સમીપમ્ અવારોહન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA lokAH paulasya tat kAryyaM vilokya lukAyanIyabhASayA proccaiH kathAmetAM kathitavantaH, devA manuSyarUpaM dhRtvAsmAkaM samIpam avArohan| |
sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM
tE barNabbAM yUpitaram avadan paulazca mukhyO vaktA tasmAt taM markuriyam avadan|
tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAt tE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt|
tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvvE lAkAstasmin manAMsi nyadadhuH|