प्रेरिता 14:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamanE kutavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पद्भ्यामुत्तिष्ठन् ऋजु र्भव।ततः स उल्लम्फं कृत्वा गमनागमने कुतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পদ্ভ্যামুত্তিষ্ঠন্ ঋজু ৰ্ভৱ| ততঃ স উল্লম্ফং কৃৎৱা গমনাগমনে কুতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পদ্ভ্যামুত্তিষ্ঠন্ ঋজু র্ভৱ| ততঃ স উল্লম্ফং কৃৎৱা গমনাগমনে কুতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပဒ္ဘျာမုတ္တိၐ္ဌန် ၒဇု ရ္ဘဝ၊ တတး သ ဥလ္လမ္ဖံ ကၖတွာ ဂမနာဂမနေ ကုတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પદ્ભ્યામુત્તિષ્ઠન્ ઋજુ ર્ભવ| તતઃ સ ઉલ્લમ્ફં કૃત્વા ગમનાગમને કુતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamane kutavAn| |
ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|
kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|