ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 13:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAt zOlO'rthAt paulaH pavitrENAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাৎ শোলোঽৰ্থাৎ পৌলঃ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণঃ সন্ তং মাযাৱিনং প্ৰত্যনন্যদৃষ্টিং কৃৎৱাকথযৎ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাৎ শোলোঽর্থাৎ পৌলঃ পৱিত্রেণাত্মনা পরিপূর্ণঃ সন্ তং মাযাৱিনং প্রত্যনন্যদৃষ্টিং কৃৎৱাকথযৎ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာတ် ၑောလော'ရ္ထာတ် ပေါ်လး ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး သန် တံ မာယာဝိနံ ပြတျနနျဒၖၐ္ဋိံ ကၖတွာကထယတ်,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માત્ શોલોઽર્થાત્ પૌલઃ પવિત્રેણાત્મના પરિપૂર્ણઃ સન્ તં માયાવિનં પ્રત્યનન્યદૃષ્ટિં કૃત્વાકથયત્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmAt zolo'rthAt paulaH pavitreNAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 13:9
9 अन्तरसन्दर्भाः  

yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|


tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|


tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|


kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|


tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,


kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;