प्रेरिता 13:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt zOlO'rthAt paulaH pavitrENAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ শোলোঽৰ্থাৎ পৌলঃ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণঃ সন্ তং মাযাৱিনং প্ৰত্যনন্যদৃষ্টিং কৃৎৱাকথযৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ শোলোঽর্থাৎ পৌলঃ পৱিত্রেণাত্মনা পরিপূর্ণঃ সন্ তং মাযাৱিনং প্রত্যনন্যদৃষ্টিং কৃৎৱাকথযৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် ၑောလော'ရ္ထာတ် ပေါ်လး ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး သန် တံ မာယာဝိနံ ပြတျနနျဒၖၐ္ဋိံ ကၖတွာကထယတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ શોલોઽર્થાત્ પૌલઃ પવિત્રેણાત્મના પરિપૂર્ણઃ સન્ તં માયાવિનં પ્રત્યનન્યદૃષ્ટિં કૃત્વાકથયત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt zolo'rthAt paulaH pavitreNAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat, |
tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|
tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|
kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?
tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|
itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,
kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;