ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 13:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

taddEzAdhipa Izvarasya kathAM zrOtuM vAnjchan paulabarNabbau nyamantrayat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদ্দেশাধিপ ঈশ্ৱৰস্য কথাং শ্ৰোতুং ৱাঞ্ছন্ পৌলবৰ্ণব্বৌ ন্যমন্ত্ৰযৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদ্দেশাধিপ ঈশ্ৱরস্য কথাং শ্রোতুং ৱাঞ্ছন্ পৌলবর্ণব্বৌ ন্যমন্ত্রযৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒ္ဒေၑာဓိပ ဤၑွရသျ ကထာံ ၑြောတုံ ဝါဉ္ဆန် ပေါ်လဗရ္ဏဗ္ဗော် နျမန္တြယတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદ્દેશાધિપ ઈશ્વરસ્ય કથાં શ્રોતું વાઞ્છન્ પૌલબર્ણબ્બૌ ન્યમન્ત્રયત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

taddezAdhipa Izvarasya kathAM zrotuM vAJchan paulabarNabbau nyamantrayat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 13:7
11 अन्तरसन्दर्भाः  

EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAd vismitya vizvAsaM kRtavAn|


kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|