प्रेरिता 13:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddEzAdhipa Izvarasya kathAM zrOtuM vAnjchan paulabarNabbau nyamantrayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দেশাধিপ ঈশ্ৱৰস্য কথাং শ্ৰোতুং ৱাঞ্ছন্ পৌলবৰ্ণব্বৌ ন্যমন্ত্ৰযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দেশাধিপ ঈশ্ৱরস্য কথাং শ্রোতুং ৱাঞ্ছন্ পৌলবর্ণব্বৌ ন্যমন্ত্রযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒေၑာဓိပ ဤၑွရသျ ကထာံ ၑြောတုံ ဝါဉ္ဆန် ပေါ်လဗရ္ဏဗ္ဗော် နျမန္တြယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દેશાધિપ ઈશ્વરસ્ય કથાં શ્રોતું વાઞ્છન્ પૌલબર્ણબ્બૌ ન્યમન્ત્રયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddezAdhipa Izvarasya kathAM zrotuM vAJchan paulabarNabbau nyamantrayat| |
kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|
gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA
yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|