atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
प्रेरिता 13:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रभुरस्मान् इत्थम् आदिष्टवान् यथा, यावच्च जगतः सीमां लोकानां त्राणकारणात्। मयान्यदेशमध्ये त्वं स्थापितो भूः प्रदीपवत्॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰভুৰস্মান্ ইত্থম্ আদিষ্টৱান্ যথা, যাৱচ্চ জগতঃ সীমাং লোকানাং ত্ৰাণকাৰণাৎ| মযান্যদেশমধ্যে ৎৱং স্থাপিতো ভূঃ প্ৰদীপৱৎ|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রভুরস্মান্ ইত্থম্ আদিষ্টৱান্ যথা, যাৱচ্চ জগতঃ সীমাং লোকানাং ত্রাণকারণাৎ| মযান্যদেশমধ্যে ৎৱং স্থাপিতো ভূঃ প্রদীপৱৎ|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြဘုရသ္မာန် ဣတ္ထမ် အာဒိၐ္ဋဝါန် ယထာ, ယာဝစ္စ ဇဂတး သီမာံ လောကာနာံ တြာဏကာရဏာတ်၊ မယာနျဒေၑမဓျေ တွံ သ္ထာပိတော ဘူး ပြဒီပဝတ်။ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રભુરસ્માન્ ઇત્થમ્ આદિષ્ટવાન્ યથા, યાવચ્ચ જગતઃ સીમાં લોકાનાં ત્રાણકારણાત્| મયાન્યદેશમધ્યે ત્વં સ્થાપિતો ભૂઃ પ્રદીપવત્|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lokAnAM trANakAraNAt| mayAnyadezamadhye tvaM sthApito bhUH pradIpavat|| |
atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|
yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|
kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|