tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|
प्रेरिता 13:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script paravizrAmavArE nagarasya prAyENa sarvvE lAkA IzvarIyAM kathAM zrOtuM militAH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari परविश्रामवारे नगरस्य प्रायेण सर्व्वे लाका ईश्वरीयां कथां श्रोतुं मिलिताः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৰৱিশ্ৰামৱাৰে নগৰস্য প্ৰাযেণ সৰ্ৱ্ৱে লাকা ঈশ্ৱৰীযাং কথাং শ্ৰোতুং মিলিতাঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পরৱিশ্রামৱারে নগরস্য প্রাযেণ সর্ৱ্ৱে লাকা ঈশ্ৱরীযাং কথাং শ্রোতুং মিলিতাঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပရဝိၑြာမဝါရေ နဂရသျ ပြာယေဏ သရွွေ လာကာ ဤၑွရီယာံ ကထာံ ၑြောတုံ မိလိတား, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પરવિશ્રામવારે નગરસ્ય પ્રાયેણ સર્વ્વે લાકા ઈશ્વરીયાં કથાં શ્રોતું મિલિતાઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script paravizrAmavAre nagarasya prAyeNa sarvve lAkA IzvarIyAM kathAM zrotuM militAH, |
tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|
pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|