kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|
प्रेरिता 13:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca| avajnjAkAriNO lOkAzcakSurunmIlya pazyata| tathaivAsambhavaM jnjAtvA syAta yUyaM vilajjitAH| yatO yuSmAsu tiSThatsu kariSyE karmma tAdRzaM| yEnaiva tasya vRttAntE yuSmabhyaM kathitE'pi hi| yUyaM na tantu vRttAntaM pratyESyatha kadAcana|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ| অৱজ্ঞাকাৰিণো লোকাশ্চক্ষুৰুন্মীল্য পশ্যত| তথৈৱাসম্ভৱং জ্ঞাৎৱা স্যাত যূযং ৱিলজ্জিতাঃ| যতো যুষ্মাসু তিষ্ঠৎসু কৰিষ্যে কৰ্ম্ম তাদৃশং| যেনৈৱ তস্য ৱৃত্তান্তে যুষ্মভ্যং কথিতেঽপি হি| যূযং ন তন্তু ৱৃত্তান্তং প্ৰত্যেষ্যথ কদাচন|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ| অৱজ্ঞাকারিণো লোকাশ্চক্ষুরুন্মীল্য পশ্যত| তথৈৱাসম্ভৱং জ্ঞাৎৱা স্যাত যূযং ৱিলজ্জিতাঃ| যতো যুষ্মাসু তিষ্ঠৎসু করিষ্যে কর্ম্ম তাদৃশং| যেনৈৱ তস্য ৱৃত্তান্তে যুষ্মভ্যং কথিতেঽপি হি| যূযং ন তন্তু ৱৃত্তান্তং প্রত্যেষ্যথ কদাচন|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ၊ အဝဇ္ဉာကာရိဏော လောကာၑ္စက္ၐုရုန္မီလျ ပၑျတ၊ တထဲဝါသမ္ဘဝံ ဇ္ဉာတွာ သျာတ ယူယံ ဝိလဇ္ဇိတား၊ ယတော ယုၐ္မာသု တိၐ္ဌတ္သု ကရိၐျေ ကရ္မ္မ တာဒၖၑံ၊ ယေနဲဝ တသျ ဝၖတ္တာန္တေ ယုၐ္မဘျံ ကထိတေ'ပိ ဟိ၊ ယူယံ န တန္တု ဝၖတ္တာန္တံ ပြတျေၐျထ ကဒါစန။ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ| અવજ્ઞાકારિણો લોકાશ્ચક્ષુરુન્મીલ્ય પશ્યત| તથૈવાસમ્ભવં જ્ઞાત્વા સ્યાત યૂયં વિલજ્જિતાઃ| યતો યુષ્માસુ તિષ્ઠત્સુ કરિષ્યે કર્મ્મ તાદૃશં| યેનૈવ તસ્ય વૃત્તાન્તે યુષ્મભ્યં કથિતેઽપિ હિ| યૂયં ન તન્તુ વૃત્તાન્તં પ્રત્યેષ્યથ કદાચન|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca| avajJAkAriNo lokAzcakSurunmIlya pazyata| tathaivAsambhavaM jJAtvA syAta yUyaM vilajjitAH| yato yuSmAsu tiSThatsu kariSye karmma tAdRzaM| yenaiva tasya vRttAnte yuSmabhyaM kathite'pi hi| yUyaM na tantu vRttAntaM pratyeSyatha kadAcana|| |
kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|
tE sarvva IzvarENa zikSitA bhaviSyanti bhaviSyadvAdinAM granthESu lipiritthamAstE atO yaH kazcit pituH sakAzAt zrutvA zikSatE sa Eva mama samIpam AgamiSyati|
bhaviSyadvAdibhiruktAni yAni vAkyAni taiH sArddham EtasyaikyaM bhavati yathA likhitamAstE|
tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|
sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?
tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,
hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|