प्रेरिता 13:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনশ্চ গালীলপ্ৰদেশাদ্ যিৰূশালমনগৰং তেন সাৰ্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দৰ্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্ৰতি তস্য সাক্ষিণঃ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনশ্চ গালীলপ্রদেশাদ্ যিরূশালমনগরং তেন সার্দ্ধং যে লোকা আগচ্ছন্ স বহুদিনানি তেভ্যো দর্শনং দত্তৱান্, অতস্ত ইদানীং লোকান্ প্রতি তস্য সাক্ষিণঃ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနၑ္စ ဂါလီလပြဒေၑာဒ် ယိရူၑာလမနဂရံ တေန သာရ္ဒ္ဓံ ယေ လောကာ အာဂစ္ဆန် သ ဗဟုဒိနာနိ တေဘျော ဒရ္ၑနံ ဒတ္တဝါန်, အတသ္တ ဣဒါနီံ လောကာန် ပြတိ တသျ သာက္ၐိဏး သန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનશ્ચ ગાલીલપ્રદેશાદ્ યિરૂશાલમનગરં તેન સાર્દ્ધં યે લોકા આગચ્છન્ સ બહુદિનાનિ તેભ્યો દર્શનં દત્તવાન્, અતસ્ત ઇદાનીં લોકાન્ પ્રતિ તસ્ય સાક્ષિણઃ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punazca gAlIlapradezAd yirUzAlamanagaraM tena sArddhaM ye lokA Agacchan sa bahudinAni tebhyo darzanaM dattavAn, atasta idAnIM lokAn prati tasya sAkSiNaH santi| |
yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|
hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|
tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,
sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|
ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|
pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|
Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|