प्रेरिता 13:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin yAH kathA likhitAH santi tadanusArENa karmma sampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ যাঃ কথা লিখিতাঃ সন্তি তদনুসাৰেণ কৰ্ম্ম সম্পাদ্য তং ক্ৰুশাদ্ অৱতাৰ্য্য শ্মশানে শাযিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ যাঃ কথা লিখিতাঃ সন্তি তদনুসারেণ কর্ম্ম সম্পাদ্য তং ক্রুশাদ্ অৱতার্য্য শ্মশানে শাযিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် ယား ကထာ လိခိတား သန္တိ တဒနုသာရေဏ ကရ္မ္မ သမ္ပာဒျ တံ ကြုၑာဒ် အဝတာရျျ ၑ္မၑာနေ ၑာယိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ યાઃ કથા લિખિતાઃ સન્તિ તદનુસારેણ કર્મ્મ સમ્પાદ્ય તં ક્રુશાદ્ અવતાર્ય્ય શ્મશાને શાયિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin yAH kathA likhitAH santi tadanusAreNa karmma sampAdya taM kruzAd avatAryya zmazAne zAyitavantaH| |
pazcAd vapuravarOhya vAsasA saMvESTya yatra kOpi mAnuSO nAsthApyata tasmin zailE svAtE zmazAnE tadasthApayat|
kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|
anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|
tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati