pazcAt yihOzUyEna sahitaistESAM vaMzajAtairasmatpUrvvapuruSaiH svESAM sammukhAd IzvarENa dUrIkRtAnAm anyadEzIyAnAM dEzAdhikRtikAlE samAnItaM tad dUSyaM dAyUdOdhikAraM yAvat tatra sthAna AsIt|
प्रेरिता 13:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kinAndEzAntarvvarttINi saptarAjyAni nAzayitvA guTikApAtEna tESu sarvvadEzESu tEbhyO'dhikAraM dattavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किनान्देशान्तर्व्वर्त्तीणि सप्तराज्यानि नाशयित्वा गुटिकापातेन तेषु सर्व्वदेशेषु तेभ्योऽधिकारं दत्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিনান্দেশান্তৰ্ৱ্ৱৰ্ত্তীণি সপ্তৰাজ্যানি নাশযিৎৱা গুটিকাপাতেন তেষু সৰ্ৱ্ৱদেশেষু তেভ্যোঽধিকাৰং দত্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিনান্দেশান্তর্ৱ্ৱর্ত্তীণি সপ্তরাজ্যানি নাশযিৎৱা গুটিকাপাতেন তেষু সর্ৱ্ৱদেশেষু তেভ্যোঽধিকারং দত্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိနာန္ဒေၑာန္တရွွရ္တ္တီဏိ သပ္တရာဇျာနိ နာၑယိတွာ ဂုဋိကာပါတေန တေၐု သရွွဒေၑေၐု တေဘျော'ဓိကာရံ ဒတ္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિનાન્દેશાન્તર્વ્વર્ત્તીણિ સપ્તરાજ્યાનિ નાશયિત્વા ગુટિકાપાતેન તેષુ સર્વ્વદેશેષુ તેભ્યોઽધિકારં દત્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kinAndezAntarvvarttINi saptarAjyAni nAzayitvA guTikApAtena teSu sarvvadezeSu tebhyo'dhikAraM dattavAn| |
pazcAt yihOzUyEna sahitaistESAM vaMzajAtairasmatpUrvvapuruSaiH svESAM sammukhAd IzvarENa dUrIkRtAnAm anyadEzIyAnAM dEzAdhikRtikAlE samAnItaM tad dUSyaM dAyUdOdhikAraM yAvat tatra sthAna AsIt|