kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|
प्रेरिता 13:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtESAmisrAyEllOkAnAm IzvarO'smAkaM pUrvvaparuSAn manOnItAn katvA gRhItavAn tatO misari dEzE pravasanakAlE tESAmunnatiM kRtvA tasmAt svIyabAhubalEna tAn bahiH kRtvA samAnayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতেষামিস্ৰাযেল্লোকানাম্ ঈশ্ৱৰোঽস্মাকং পূৰ্ৱ্ৱপৰুষান্ মনোনীতান্ কৎৱা গৃহীতৱান্ ততো মিসৰি দেশে প্ৰৱসনকালে তেষামুন্নতিং কৃৎৱা তস্মাৎ স্ৱীযবাহুবলেন তান্ বহিঃ কৃৎৱা সমানযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতেষামিস্রাযেল্লোকানাম্ ঈশ্ৱরোঽস্মাকং পূর্ৱ্ৱপরুষান্ মনোনীতান্ কৎৱা গৃহীতৱান্ ততো মিসরি দেশে প্রৱসনকালে তেষামুন্নতিং কৃৎৱা তস্মাৎ স্ৱীযবাহুবলেন তান্ বহিঃ কৃৎৱা সমানযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတေၐာမိသြာယေလ္လောကာနာမ် ဤၑွရော'သ္မာကံ ပူရွွပရုၐာန် မနောနီတာန် ကတွာ ဂၖဟီတဝါန် တတော မိသရိ ဒေၑေ ပြဝသနကာလေ တေၐာမုန္နတိံ ကၖတွာ တသ္မာတ် သွီယဗာဟုဗလေန တာန် ဗဟိး ကၖတွာ သမာနယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતેષામિસ્રાયેલ્લોકાનામ્ ઈશ્વરોઽસ્માકં પૂર્વ્વપરુષાન્ મનોનીતાન્ કત્વા ગૃહીતવાન્ તતો મિસરિ દેશે પ્રવસનકાલે તેષામુન્નતિં કૃત્વા તસ્માત્ સ્વીયબાહુબલેન તાન્ બહિઃ કૃત્વા સમાનયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script eteSAmisrAyellokAnAm Izvaro'smAkaM pUrvvaparuSAn manonItAn katvA gRhItavAn tato misari deze pravasanakAle teSAmunnatiM kRtvA tasmAt svIyabAhubalena tAn bahiH kRtvA samAnayat| |
kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|