atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|
प्रेरिता 13:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তৌ পৰ্গীতো যাত্ৰাং কৃৎৱা পিসিদিযাদেশস্য আন্তিযখিযানগৰম্ উপস্থায ৱিশ্ৰামৱাৰে ভজনভৱনং প্ৰৱিশ্য সমুপাৱিশতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তৌ পর্গীতো যাত্রাং কৃৎৱা পিসিদিযাদেশস্য আন্তিযখিযানগরম্ উপস্থায ৱিশ্রামৱারে ভজনভৱনং প্রৱিশ্য সমুপাৱিশতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တော် ပရ္ဂီတော ယာတြာံ ကၖတွာ ပိသိဒိယာဒေၑသျ အာန္တိယခိယာနဂရမ် ဥပသ္ထာယ ဝိၑြာမဝါရေ ဘဇနဘဝနံ ပြဝိၑျ သမုပါဝိၑတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તૌ પર્ગીતો યાત્રાં કૃત્વા પિસિદિયાદેશસ્ય આન્તિયખિયાનગરમ્ ઉપસ્થાય વિશ્રામવારે ભજનભવનં પ્રવિશ્ય સમુપાવિશતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt tau pargIto yAtrAM kRtvA pisidiyAdezasya AntiyakhiyAnagaram upasthAya vizrAmavAre bhajanabhavanaM pravizya samupAvizatAM| |
atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|
yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|
tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|
tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat|
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|
vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAra AsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma|
tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|
paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|
paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|
AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|