ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 13:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ তৌ পৰ্গীতো যাত্ৰাং কৃৎৱা পিসিদিযাদেশস্য আন্তিযখিযানগৰম্ উপস্থায ৱিশ্ৰামৱাৰে ভজনভৱনং প্ৰৱিশ্য সমুপাৱিশতাং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ তৌ পর্গীতো যাত্রাং কৃৎৱা পিসিদিযাদেশস্য আন্তিযখিযানগরম্ উপস্থায ৱিশ্রামৱারে ভজনভৱনং প্রৱিশ্য সমুপাৱিশতাং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် တော် ပရ္ဂီတော ယာတြာံ ကၖတွာ ပိသိဒိယာဒေၑသျ အာန္တိယခိယာနဂရမ် ဥပသ္ထာယ ဝိၑြာမဝါရေ ဘဇနဘဝနံ ပြဝိၑျ သမုပါဝိၑတာံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ તૌ પર્ગીતો યાત્રાં કૃત્વા પિસિદિયાદેશસ્ય આન્તિયખિયાનગરમ્ ઉપસ્થાય વિશ્રામવારે ભજનભવનં પ્રવિશ્ય સમુપાવિશતાં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt tau pargIto yAtrAM kRtvA pisidiyAdezasya AntiyakhiyAnagaram upasthAya vizrAmavAre bhajanabhavanaM pravizya samupAvizatAM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 13:14
13 अन्तरसन्दर्भाः  

atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArE svAcArAd bhajanagEhaM pravizya paThitumuttasthau|


yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|


paravizrAmavArE nagarasya prAyENa sarvvE lAkA IzvarIyAM kathAM zrOtuM militAH,


tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|


tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|


vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAra AsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma|


tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|


paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraM kRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|


paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|