sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|
प्रेरिता 13:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং পৌলস্তৎসঙ্গিনৌ চ পাফনগৰাৎ প্ৰোতং চালযিৎৱা পম্ফুলিযাদেশস্য পৰ্গীনগৰম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিৰূশালমং প্ৰত্যাগচ্ছৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং পৌলস্তৎসঙ্গিনৌ চ পাফনগরাৎ প্রোতং চালযিৎৱা পম্ফুলিযাদেশস্য পর্গীনগরম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিরূশালমং প্রত্যাগচ্ছৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ပေါ်လသ္တတ္သင်္ဂိနော် စ ပါဖနဂရာတ် ပြောတံ စာလယိတွာ ပမ္ဖုလိယာဒေၑသျ ပရ္ဂီနဂရမ် အဂစ္ဆန် ကိန္တု ယောဟန် တယေား သမီပါဒ် ဧတျ ယိရူၑာလမံ ပြတျာဂစ္ဆတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં પૌલસ્તત્સઙ્ગિનૌ ચ પાફનગરાત્ પ્રોતં ચાલયિત્વા પમ્ફુલિયાદેશસ્ય પર્ગીનગરમ્ અગચ્છન્ કિન્તુ યોહન્ તયોઃ સમીપાદ્ એત્ય યિરૂશાલમં પ્રત્યાગચ્છત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM paulastatsaGginau ca pAphanagarAt protaM cAlayitvA pamphuliyAdezasya pargInagaram agacchan kintu yohan tayoH samIpAd etya yirUzAlamaM pratyAgacchat| |
sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamO yasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaM gataH|
katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|
kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam
tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|
kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvA lUkiyAdEzAntargataM murAnagaram upAtiSThAma|
AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|
kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,