pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|
प्रेरिता 13:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অধুনা পৰমেশ্ৱৰস্তৱ সমুচিতং কৰিষ্যতি তেন কতিপযদিনানি ৎৱম্ অন্ধঃ সন্ সূৰ্য্যমপি ন দ্ৰক্ষ্যসি| তৎক্ষণাদ্ ৰাত্ৰিৱদ্ অন্ধকাৰস্তস্য দৃষ্টিম্ আচ্ছাদিতৱান্; তস্মাৎ তস্য হস্তং ধৰ্ত্তুং স লোকমন্ৱিচ্ছন্ ইতস্ততো ভ্ৰমণং কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অধুনা পরমেশ্ৱরস্তৱ সমুচিতং করিষ্যতি তেন কতিপযদিনানি ৎৱম্ অন্ধঃ সন্ সূর্য্যমপি ন দ্রক্ষ্যসি| তৎক্ষণাদ্ রাত্রিৱদ্ অন্ধকারস্তস্য দৃষ্টিম্ আচ্ছাদিতৱান্; তস্মাৎ তস্য হস্তং ধর্ত্তুং স লোকমন্ৱিচ্ছন্ ইতস্ততো ভ্রমণং কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဓုနာ ပရမေၑွရသ္တဝ သမုစိတံ ကရိၐျတိ တေန ကတိပယဒိနာနိ တွမ် အန္ဓး သန် သူရျျမပိ န ဒြက္ၐျသိ၊ တတ္က္ၐဏာဒ် ရာတြိဝဒ် အန္ဓကာရသ္တသျ ဒၖၐ္ဋိမ် အာစ္ဆာဒိတဝါန်; တသ္မာတ် တသျ ဟသ္တံ ဓရ္တ္တုံ သ လောကမနွိစ္ဆန် ဣတသ္တတော ဘြမဏံ ကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અધુના પરમેશ્વરસ્તવ સમુચિતં કરિષ્યતિ તેન કતિપયદિનાનિ ત્વમ્ અન્ધઃ સન્ સૂર્ય્યમપિ ન દ્રક્ષ્યસિ| તત્ક્ષણાદ્ રાત્રિવદ્ અન્ધકારસ્તસ્ય દૃષ્ટિમ્ આચ્છાદિતવાન્; તસ્માત્ તસ્ય હસ્તં ધર્ત્તું સ લોકમન્વિચ્છન્ ઇતસ્તતો ભ્રમણં કૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script adhunA paramezvarastava samucitaM kariSyati tena katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lokamanvicchan itastato bhramaNaM kRtavAn| |
pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyENa jagadAham Agaccham|
tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|
hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;
imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzca tESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|