atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|
प्रेरिता 12:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi, IzvarIyaravaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো লোকা উচ্চৈঃকাৰং প্ৰত্যৱদন্, এষ মনুজৰৱো ন হি, ঈশ্ৱৰীযৰৱঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো লোকা উচ্চৈঃকারং প্রত্যৱদন্, এষ মনুজরৱো ন হি, ঈশ্ৱরীযরৱঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော လောကာ ဥစ္စဲးကာရံ ပြတျဝဒန်, ဧၐ မနုဇရဝေါ န ဟိ, ဤၑွရီယရဝး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો લોકા ઉચ્ચૈઃકારં પ્રત્યવદન્, એષ મનુજરવો ન હિ, ઈશ્વરીયરવઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato lokA uccaiHkAraM pratyavadan, eSa manujaravo na hi, IzvarIyaravaH| |
atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|
prabhOH karastESAM sahAya AsIt tasmAd anEkE lOkA vizvasya prabhuM prati parAvarttanta|
yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|
aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|
sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|
hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;