ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 12:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতঃ কুত্ৰচিন্ নিৰুপিতদিনে হেৰোদ্ ৰাজকীযং পৰিচ্ছদং পৰিধায সিংহাসনে সমুপৱিশ্য তান্ প্ৰতি কথাম্ উক্তৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতঃ কুত্রচিন্ নিরুপিতদিনে হেরোদ্ রাজকীযং পরিচ্ছদং পরিধায সিংহাসনে সমুপৱিশ্য তান্ প্রতি কথাম্ উক্তৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတး ကုတြစိန် နိရုပိတဒိနေ ဟေရောဒ် ရာဇကီယံ ပရိစ္ဆဒံ ပရိဓာယ သိံဟာသနေ သမုပဝိၑျ တာန် ပြတိ ကထာမ် ဥက္တဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતઃ કુત્રચિન્ નિરુપિતદિને હેરોદ્ રાજકીયં પરિચ્છદં પરિધાય સિંહાસને સમુપવિશ્ય તાન્ પ્રતિ કથામ્ ઉક્તવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataH kutracin nirupitadine herod rAjakIyaM paricchadaM paridhAya siMhAsane samupavizya tAn prati kathAm uktavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 12:23
30 अन्तरसन्दर्भाः  

sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM


kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,


yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|