sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM
प्रेरिता 12:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ কুত্ৰচিন্ নিৰুপিতদিনে হেৰোদ্ ৰাজকীযং পৰিচ্ছদং পৰিধায সিংহাসনে সমুপৱিশ্য তান্ প্ৰতি কথাম্ উক্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ কুত্রচিন্ নিরুপিতদিনে হেরোদ্ রাজকীযং পরিচ্ছদং পরিধায সিংহাসনে সমুপৱিশ্য তান্ প্রতি কথাম্ উক্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ကုတြစိန် နိရုပိတဒိနေ ဟေရောဒ် ရာဇကီယံ ပရိစ္ဆဒံ ပရိဓာယ သိံဟာသနေ သမုပဝိၑျ တာန် ပြတိ ကထာမ် ဥက္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ કુત્રચિન્ નિરુપિતદિને હેરોદ્ રાજકીયં પરિચ્છદં પરિધાય સિંહાસને સમુપવિશ્ય તાન્ પ્રતિ કથામ્ ઉક્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH kutracin nirupitadine herod rAjakIyaM paricchadaM paridhAya siMhAsane samupavizya tAn prati kathAm uktavAn| |
sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM
kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,
yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|