प्रेरिता 12:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সোৰসীদোনদেশযো ৰ্লোকেভ্যো হেৰোদি যুযুৎসৌ সতি তে সৰ্ৱ্ৱ একমন্ত্ৰণাঃ সন্তস্তস্য সমীপ উপস্থায ল্ৱাস্তনামানং তস্য ৱস্ত্ৰগৃহাধীশং সহাযং কৃৎৱা হেৰোদা সাৰ্দ্ধং সন্ধিং প্ৰাৰ্থযন্ত যতস্তস্য ৰাজ্ঞো দেশেন তেষাং দেশীযানাং ভৰণম্ অভৱৎং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সোরসীদোনদেশযো র্লোকেভ্যো হেরোদি যুযুৎসৌ সতি তে সর্ৱ্ৱ একমন্ত্রণাঃ সন্তস্তস্য সমীপ উপস্থায ল্ৱাস্তনামানং তস্য ৱস্ত্রগৃহাধীশং সহাযং কৃৎৱা হেরোদা সার্দ্ধং সন্ধিং প্রার্থযন্ত যতস্তস্য রাজ্ঞো দেশেন তেষাং দেশীযানাং ভরণম্ অভৱৎং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သောရသီဒေါနဒေၑယော ရ္လောကေဘျော ဟေရောဒိ ယုယုတ္သော် သတိ တေ သရွွ ဧကမန္တြဏား သန္တသ္တသျ သမီပ ဥပသ္ထာယ လွာသ္တနာမာနံ တသျ ဝသ္တြဂၖဟာဓီၑံ သဟာယံ ကၖတွာ ဟေရောဒါ သာရ္ဒ္ဓံ သန္ဓိံ ပြာရ္ထယန္တ ယတသ္တသျ ရာဇ္ဉော ဒေၑေန တေၐာံ ဒေၑီယာနာံ ဘရဏမ် အဘဝတ္ံ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સોરસીદોનદેશયો ર્લોકેભ્યો હેરોદિ યુયુત્સૌ સતિ તે સર્વ્વ એકમન્ત્રણાઃ સન્તસ્તસ્ય સમીપ ઉપસ્થાય લ્વાસ્તનામાનં તસ્ય વસ્ત્રગૃહાધીશં સહાયં કૃત્વા હેરોદા સાર્દ્ધં સન્ધિં પ્રાર્થયન્ત યતસ્તસ્ય રાજ્ઞો દેશેન તેષાં દેશીયાનાં ભરણમ્ અભવત્ં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sorasIdonadezayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA herodA sArddhaM sandhiM prArthayanta yatastasya rAjJo dezena teSAM dezIyAnAM bharaNam abhavatM |
ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|
tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|
yazca nAgastasmai pazavE sAmarthyaM dattavAn sarvvE taM prANaman pazumapi praNamantO 'kathayan, kO vidyatE pazOstulyastEna kO yOddhumarhati|