aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
प्रेरिता 12:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa yihUdIyapradEzAt kaisariyAnagaraM gatvA tatrAvAtiSThat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স যিহূদীযপ্ৰদেশাৎ কৈসৰিযানগৰং গৎৱা তত্ৰাৱাতিষ্ঠৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স যিহূদীযপ্রদেশাৎ কৈসরিযানগরং গৎৱা তত্রাৱাতিষ্ঠৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ ယိဟူဒီယပြဒေၑာတ် ကဲသရိယာနဂရံ ဂတွာ တတြာဝါတိၐ္ဌတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ યિહૂદીયપ્રદેશાત્ કૈસરિયાનગરં ગત્વા તત્રાવાતિષ્ઠત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa yihUdIyapradezAt kaisariyAnagaraM gatvA tatrAvAtiSThat| |
aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
hErOd bahu mRgayitvA tasyOddEzE na prAptE sati rakSakAn saMpRcchya tESAM prANAn hantum AdiSTavAn|
sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM
panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|
parasmin divasE AgrippO barNIkI ca mahAsamAgamaM kRtvA pradhAnavAhinIpatibhi rnagarasthapradhAnalOkaizca saha militvA rAjagRhamAgatya samupasthitau tadA phISTasyAjnjayA paula AnItO'bhavat|