tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|
प्रेरिता 12:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hErOd bahu mRgayitvA tasyOddEzE na prAptE sati rakSakAn saMpRcchya tESAM prANAn hantum AdiSTavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হেৰোদ্ বহু মৃগযিৎৱা তস্যোদ্দেশে ন প্ৰাপ্তে সতি ৰক্ষকান্ সংপৃচ্ছ্য তেষাং প্ৰাণান্ হন্তুম্ আদিষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হেরোদ্ বহু মৃগযিৎৱা তস্যোদ্দেশে ন প্রাপ্তে সতি রক্ষকান্ সংপৃচ্ছ্য তেষাং প্রাণান্ হন্তুম্ আদিষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေရောဒ် ဗဟု မၖဂယိတွာ တသျောဒ္ဒေၑေ န ပြာပ္တေ သတိ ရက္ၐကာန် သံပၖစ္ဆျ တေၐာံ ပြာဏာန် ဟန္တုမ် အာဒိၐ္ဋဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હેરોદ્ બહુ મૃગયિત્વા તસ્યોદ્દેશે ન પ્રાપ્તે સતિ રક્ષકાન્ સંપૃચ્છ્ય તેષાં પ્રાણાન્ હન્તુમ્ આદિષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script herod bahu mRgayitvA tasyoddeze na prApte sati rakSakAn saMpRcchya teSAM prANAn hantum AdiSTavAn| |
tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|
kuprOpadvIpaM dRSTvA taM savyadizi sthApayitvA suriyAdEzaM gatvA pOtasthadravyANyavarOhayituM sOranagarE lAgitavantaH|
vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH|