ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 12:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hErOd bahu mRgayitvA tasyOddEzE na prAptE sati rakSakAn saMpRcchya tESAM prANAn hantum AdiSTavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হেৰোদ্ বহু মৃগযিৎৱা তস্যোদ্দেশে ন প্ৰাপ্তে সতি ৰক্ষকান্ সংপৃচ্ছ্য তেষাং প্ৰাণান্ হন্তুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হেরোদ্ বহু মৃগযিৎৱা তস্যোদ্দেশে ন প্রাপ্তে সতি রক্ষকান্ সংপৃচ্ছ্য তেষাং প্রাণান্ হন্তুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေရောဒ် ဗဟု မၖဂယိတွာ တသျောဒ္ဒေၑေ န ပြာပ္တေ သတိ ရက္ၐကာန် သံပၖစ္ဆျ တေၐာံ ပြာဏာန် ဟန္တုမ် အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હેરોદ્ બહુ મૃગયિત્વા તસ્યોદ્દેશે ન પ્રાપ્તે સતિ રક્ષકાન્ સંપૃચ્છ્ય તેષાં પ્રાણાન્ હન્તુમ્ આદિષ્ટવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

herod bahu mRgayitvA tasyoddeze na prApte sati rakSakAn saMpRcchya teSAM prANAn hantum AdiSTavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 12:20
24 अन्तरसन्दर्भाः  

tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti|


pazcAt sa yihUdIyapradEzAt kaisariyAnagaraM gatvA tatrAvAtiSThat|


kuprOpadvIpaM dRSTvA taM savyadizi sthApayitvA suriyAdEzaM gatvA pOtasthadravyANyavarOhayituM sOranagarE lAgitavantaH|


vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH|