tadA tE kathitavantastarhi tasya dUtO bhavEt|
तदा ते कथितवन्तस्तर्हि तस्य दूतो भवेत्।
তদা তে কথিতৱন্তস্তৰ্হি তস্য দূতো ভৱেৎ|
তদা তে কথিতৱন্তস্তর্হি তস্য দূতো ভৱেৎ|
တဒါ တေ ကထိတဝန္တသ္တရှိ တသျ ဒူတော ဘဝေတ်၊
તદા તે કથિતવન્તસ્તર્હિ તસ્ય દૂતો ભવેત્|
tadA te kathitavantastarhi tasya dUto bhavet|
pitarENa bahirdvAra AhatE sati rOdAnAmA bAlikA draSTuM gatA|
tE prAvOcan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamEvaitat|
pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|