ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 12:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE prAvOcan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamEvaitat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তে প্ৰাৱোচন্ ৎৱমুন্মত্তা জাতাসি কিন্তু সা মুহুৰ্মুহুৰুক্তৱতী সত্যমেৱৈতৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তে প্রাৱোচন্ ৎৱমুন্মত্তা জাতাসি কিন্তু সা মুহুর্মুহুরুক্তৱতী সত্যমেৱৈতৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ ပြာဝေါစန် တွမုန္မတ္တာ ဇာတာသိ ကိန္တု သာ မုဟုရ္မုဟုရုက္တဝတီ သတျမေဝဲတတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તે પ્રાવોચન્ ત્વમુન્મત્તા જાતાસિ કિન્તુ સા મુહુર્મુહુરુક્તવતી સત્યમેવૈતત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

te prAvocan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamevaitat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 12:15
10 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA tE na pratyayan|


zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|


tataH sArddhadaNPadvayAt paraM punaranyO janO nizcitya babhASE, ESa tasya saggIti satyaM yatOyaM gAlIlIyO lOkaH|


kintu tAsAM kathAm anarthakAkhyAnamAtraM buddhvA kOpi na pratyait|


tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|