प्रेरिता 12:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE prAvOcan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamEvaitat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে প্ৰাৱোচন্ ৎৱমুন্মত্তা জাতাসি কিন্তু সা মুহুৰ্মুহুৰুক্তৱতী সত্যমেৱৈতৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে প্রাৱোচন্ ৎৱমুন্মত্তা জাতাসি কিন্তু সা মুহুর্মুহুরুক্তৱতী সত্যমেৱৈতৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ပြာဝေါစန် တွမုန္မတ္တာ ဇာတာသိ ကိန္တု သာ မုဟုရ္မုဟုရုက္တဝတီ သတျမေဝဲတတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે પ્રાવોચન્ ત્વમુન્મત્તા જાતાસિ કિન્તુ સા મુહુર્મુહુરુક્તવતી સત્યમેવૈતત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te prAvocan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamevaitat| |
zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|
tataH sArddhadaNPadvayAt paraM punaranyO janO nizcitya babhASE, ESa tasya saggIti satyaM yatOyaM gAlIlIyO lOkaH|
tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|