ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 11:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE pitara tvamutthAya gatvA bhuMkSva mAM sambOdhya kathayantaM zabdamEkaM zrutavAMzca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे पितर त्वमुत्थाय गत्वा भुंक्ष्व मां सम्बोध्य कथयन्तं शब्दमेकं श्रुतवांश्च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে পিতৰ ৎৱমুত্থায গৎৱা ভুংক্ষ্ৱ মাং সম্বোধ্য কথযন্তং শব্দমেকং শ্ৰুতৱাংশ্চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে পিতর ৎৱমুত্থায গৎৱা ভুংক্ষ্ৱ মাং সম্বোধ্য কথযন্তং শব্দমেকং শ্রুতৱাংশ্চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ပိတရ တွမုတ္ထာယ ဂတွာ ဘုံက္ၐွ မာံ သမ္ဗောဓျ ကထယန္တံ ၑဗ္ဒမေကံ ၑြုတဝါံၑ္စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે પિતર ત્વમુત્થાય ગત્વા ભુંક્ષ્વ માં સમ્બોધ્ય કથયન્તં શબ્દમેકં શ્રુતવાંશ્ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he pitara tvamutthAya gatvA bhuMkSva mAM sambodhya kathayantaM zabdamekaM zrutavAMzca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 11:7
3 अन्तरसन्दर्भाः  

pazcAt tad ananyadRSTyA dRSTvA vivicya tasya madhyE nAnAprakArAn grAmyavanyapazUn urOgAmikhEcarAMzca dRSTavAn;


tatOhaM pratyavadaM, hE prabhO nEtthaM bhavatu, yataH kinjcana niSiddham azuci dravyaM vA mama mukhamadhyaM kadApi na prAvizat|


yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,