tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUni nirgamayati|
प्रेरिता 11:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স স্ৱযং সাধু ৰ্ৱিশ্ৱাসেন পৱিত্ৰেণাত্মনা চ পৰিপূৰ্ণঃ সন্ গনোনিষ্টযা প্ৰভাৱাস্থাং কৰ্ত্তুং সৰ্ৱ্ৱান্ উপদিষ্টৱান্ তেন প্ৰভোঃ শিষ্যা অনেকে বভূৱুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স স্ৱযং সাধু র্ৱিশ্ৱাসেন পৱিত্রেণাত্মনা চ পরিপূর্ণঃ সন্ গনোনিষ্টযা প্রভাৱাস্থাং কর্ত্তুং সর্ৱ্ৱান্ উপদিষ্টৱান্ তেন প্রভোঃ শিষ্যা অনেকে বভূৱুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ သွယံ သာဓု ရွိၑွာသေန ပဝိတြေဏာတ္မနာ စ ပရိပူရ္ဏး သန် ဂနောနိၐ္ဋယာ ပြဘာဝါသ္ထာံ ကရ္တ္တုံ သရွွာန် ဥပဒိၐ္ဋဝါန် တေန ပြဘေား ၑိၐျာ အနေကေ ဗဘူဝုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ સ્વયં સાધુ ર્વિશ્વાસેન પવિત્રેણાત્મના ચ પરિપૂર્ણઃ સન્ ગનોનિષ્ટયા પ્રભાવાસ્થાં કર્ત્તું સર્વ્વાન્ ઉપદિષ્ટવાન્ તેન પ્રભોઃ શિષ્યા અનેકે બભૂવુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa svayaM sAdhu rvizvAsena pavitreNAtmanA ca paripUrNaH san ganoniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tena prabhoH ziSyA aneke babhUvuH| |
tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUni nirgamayati|
tataH sa uvAca, mAM paramaM kutO vadasi? vinEzcaraM na kOpi paramaH, kintu yadyanantAyuH prAptuM vAnjchasi, tarhyAjnjAH pAlaya|
tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcan na tathA varaM lOkAnAM bhramaM janayati|
prabhOH karastESAM sahAya AsIt tasmAd anEkE lOkA vizvasya prabhuM prati parAvarttanta|
tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|
Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|
atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,
EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn
stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAM madhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|
itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|
hitakAriNO janasya kRtE kOpi praNAn tyaktuM sAhasaM karttuM zaknOti, kintu dhArmmikasya kRtE prAyENa kOpi prANAn na tyajati|