tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|
प्रेरिता 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prabhOH karastESAM sahAya AsIt tasmAd anEkE lOkA vizvasya prabhuM prati parAvarttanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰভোঃ কৰস্তেষাং সহায আসীৎ তস্মাদ্ অনেকে লোকা ৱিশ্ৱস্য প্ৰভুং প্ৰতি পৰাৱৰ্ত্তন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রভোঃ করস্তেষাং সহায আসীৎ তস্মাদ্ অনেকে লোকা ৱিশ্ৱস্য প্রভুং প্রতি পরাৱর্ত্তন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြဘေား ကရသ္တေၐာံ သဟာယ အာသီတ် တသ္မာဒ် အနေကေ လောကာ ဝိၑွသျ ပြဘုံ ပြတိ ပရာဝရ္တ္တန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રભોઃ કરસ્તેષાં સહાય આસીત્ તસ્માદ્ અનેકે લોકા વિશ્વસ્ય પ્રભું પ્રતિ પરાવર્ત્તન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prabhoH karasteSAM sahAya AsIt tasmAd aneke lokA vizvasya prabhuM prati parAvarttanta| |
tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|
sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH|
ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya
tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|
aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|
yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|