pazcAttE bahirbhUya kurINIyaM zimOnnAmakamEkaM vilOkya kruzaM vOPhuM tamAdadirE|
प्रेरिता 11:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তেষাং কুপ্ৰীযাঃ কুৰীনীযাশ্চ কিযন্তো জনা আন্তিযখিযানগৰং গৎৱা যূনানীযলোকানাং সমীপেপি প্ৰভোৰ্যীশোঃ কথাং প্ৰাচাৰযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তেষাং কুপ্রীযাঃ কুরীনীযাশ্চ কিযন্তো জনা আন্তিযখিযানগরং গৎৱা যূনানীযলোকানাং সমীপেপি প্রভোর্যীশোঃ কথাং প্রাচারযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တေၐာံ ကုပြီယား ကုရီနီယာၑ္စ ကိယန္တော ဇနာ အာန္တိယခိယာနဂရံ ဂတွာ ယူနာနီယလောကာနာံ သမီပေပိ ပြဘောရျီၑေား ကထာံ ပြာစာရယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તેષાં કુપ્રીયાઃ કુરીનીયાશ્ચ કિયન્તો જના આન્તિયખિયાનગરં ગત્વા યૂનાનીયલોકાનાં સમીપેપિ પ્રભોર્યીશોઃ કથાં પ્રાચારયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM teSAM kuprIyAH kurInIyAzca kiyanto janA AntiyakhiyAnagaraM gatvA yUnAnIyalokAnAM samIpepi prabhoryIzoH kathAM prAcArayan| |
pazcAttE bahirbhUya kurINIyaM zimOnnAmakamEkaM vilOkya kruzaM vOPhuM tamAdadirE|
tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?
stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
iti vArttAyAM yirUzAlamasthamaNPalIyalOkAnAM karNagOcarIbhUtAyAm AntiyakhiyAnagaraM gantu tE barNabbAM prairayan|
tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|
aparanjca barNabbAH, zimOn yaM nigraM vadanti, kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm, zaulazcaitE yE kiyantO janA bhaviSyadvAdina upadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,
tasmAt samudrapathEna gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagarE dayAlOrIzvarasya hastE samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|
tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|
tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|
tEे visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaM saMgRhya patram adadan|
kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|
tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn|
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam
vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,
tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|
tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|
EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn
tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|
yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapi yuSmanmadhyE jnjApayituM vihitaM buddhavAn|
aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|
sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,