tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati
प्रेरिता 11:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH prabhA yIzukhrISTE pratyayakAriNO yE vayam asmabhyam IzvarO yad dattavAn tat tEbhyO lOkEbhyOpi dattavAn tataH kOhaM? kimaham IzvaraM vArayituM zaknOmi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ প্ৰভা যীশুখ্ৰীষ্টে প্ৰত্যযকাৰিণো যে ৱযম্ অস্মভ্যম্ ঈশ্ৱৰো যদ্ দত্তৱান্ তৎ তেভ্যো লোকেভ্যোপি দত্তৱান্ ততঃ কোহং? কিমহম্ ঈশ্ৱৰং ৱাৰযিতুং শক্নোমি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ প্রভা যীশুখ্রীষ্টে প্রত্যযকারিণো যে ৱযম্ অস্মভ্যম্ ঈশ্ৱরো যদ্ দত্তৱান্ তৎ তেভ্যো লোকেভ্যোপি দত্তৱান্ ততঃ কোহং? কিমহম্ ঈশ্ৱরং ৱারযিতুং শক্নোমি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ပြဘာ ယီၑုခြီၐ္ဋေ ပြတျယကာရိဏော ယေ ဝယမ် အသ္မဘျမ် ဤၑွရော ယဒ် ဒတ္တဝါန် တတ် တေဘျော လောကေဘျောပိ ဒတ္တဝါန် တတး ကောဟံ? ကိမဟမ် ဤၑွရံ ဝါရယိတုံ ၑက္နောမိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ પ્રભા યીશુખ્રીષ્ટે પ્રત્યયકારિણો યે વયમ્ અસ્મભ્યમ્ ઈશ્વરો યદ્ દત્તવાન્ તત્ તેભ્યો લોકેભ્યોપિ દત્તવાન્ તતઃ કોહં? કિમહમ્ ઈશ્વરં વારયિતું શક્નોમિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH prabhA yIzukhrISTe pratyayakAriNo ye vayam asmabhyam Izvaro yad dattavAn tat tebhyo lokebhyopi dattavAn tataH kohaM? kimaham IzvaraM vArayituM zaknomi? |
tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati
tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?
ahaM tAM kathAmutthApya kathitavAn tEna prathamam asmAkam upari yathA pavitra AtmAvarUPhavAn tathA tESAmapyupari samavarUPhavAn|
yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|