tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|
प्रेरिता 11:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM tAM kathAmutthApya kathitavAn tEna prathamam asmAkam upari yathA pavitra AtmAvarUPhavAn tathA tESAmapyupari samavarUPhavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूढवान् तथा तेषामप्युपरि समवरूढवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং তাং কথামুত্থাপ্য কথিতৱান্ তেন প্ৰথমম্ অস্মাকম্ উপৰি যথা পৱিত্ৰ আত্মাৱৰূঢৱান্ তথা তেষামপ্যুপৰি সমৱৰূঢৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং তাং কথামুত্থাপ্য কথিতৱান্ তেন প্রথমম্ অস্মাকম্ উপরি যথা পৱিত্র আত্মাৱরূঢৱান্ তথা তেষামপ্যুপরি সমৱরূঢৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ တာံ ကထာမုတ္ထာပျ ကထိတဝါန် တေန ပြထမမ် အသ္မာကမ် ဥပရိ ယထာ ပဝိတြ အာတ္မာဝရူဎဝါန် တထာ တေၐာမပျုပရိ သမဝရူဎဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં તાં કથામુત્થાપ્ય કથિતવાન્ તેન પ્રથમમ્ અસ્માકમ્ ઉપરિ યથા પવિત્ર આત્માવરૂઢવાન્ તથા તેષામપ્યુપરિ સમવરૂઢવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM tAM kathAmutthApya kathitavAn tena prathamam asmAkam upari yathA pavitra AtmAvarUDhavAn tathA teSAmapyupari samavarUDhavAn| |
tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|
itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|