tatO yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknOSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnOSyasE|
प्रेरिता 11:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script triritthaM sati tat sarvvaM punarAkAzam AkRSTaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ত্ৰিৰিত্থং সতি তৎ সৰ্ৱ্ৱং পুনৰাকাশম্ আকৃষ্টং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ত্রিরিত্থং সতি তৎ সর্ৱ্ৱং পুনরাকাশম্ আকৃষ্টং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တြိရိတ္ထံ သတိ တတ် သရွွံ ပုနရာကာၑမ် အာကၖၐ္ဋံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્રિરિત્થં સતિ તત્ સર્વ્વં પુનરાકાશમ્ આકૃષ્ટં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script triritthaM sati tat sarvvaM punarAkAzam AkRSTaM| |
tatO yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknOSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnOSyasE|
pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|
pazcAt kaisariyAnagarAt trayO janA mannikaTaM prESitA yatra nivEzanE sthitOhaM tasmin samayE tatrOpAtiSThan|
aparam IzvarO yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA|
mattastasya prasthAnaM yAcitumahaM tristamadhi prabhumuddizya prArthanAM kRtavAn|