anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
प्रेरिता 11:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং ভিন্নদেশীযলোকা অপীশ্ৱৰস্য ৱাক্যম্ অগৃহ্লন্ ইমাং ৱাৰ্ত্তাং যিহূদীযদেশস্থপ্ৰেৰিতা ভ্ৰাতৃগণশ্চ শ্ৰুতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং ভিন্নদেশীযলোকা অপীশ্ৱরস্য ৱাক্যম্ অগৃহ্লন্ ইমাং ৱার্ত্তাং যিহূদীযদেশস্থপ্রেরিতা ভ্রাতৃগণশ্চ শ্রুতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ဘိန္နဒေၑီယလောကာ အပီၑွရသျ ဝါကျမ် အဂၖဟ္လန် ဣမာံ ဝါရ္တ္တာံ ယိဟူဒီယဒေၑသ္ထပြေရိတာ ဘြာတၖဂဏၑ္စ ၑြုတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં ભિન્નદેશીયલોકા અપીશ્વરસ્ય વાક્યમ્ અગૃહ્લન્ ઇમાં વાર્ત્તાં યિહૂદીયદેશસ્થપ્રેરિતા ભ્રાતૃગણશ્ચ શ્રુતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM bhinnadezIyalokA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadezasthapreritA bhrAtRgaNazca zrutavantaH| |
anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavEkSyanti;
pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|
yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya
tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|
tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|