yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|
प्रेरिता 10:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ ৎৱযা যদ্যৎ কৰ্ত্তৱ্যং তত্তৎ স ৱদিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ ৎৱযা যদ্যৎ কর্ত্তৱ্যং তত্তৎ স ৱদিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တွယာ ယဒျတ် ကရ္တ္တဝျံ တတ္တတ် သ ဝဒိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ ત્વયા યદ્યત્ કર્ત્તવ્યં તત્તત્ સ વદિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati| |
yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|
atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|
ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya
aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|
tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|