प्रेरिता 10:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ প্ৰভো ৰ্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তৰং তে স্ৱৈঃ সাৰ্দ্ধং কতিপযদিনানি স্থাতুং প্ৰাৰ্থযন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ প্রভো র্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তরং তে স্ৱৈঃ সার্দ্ধং কতিপযদিনানি স্থাতুং প্রার্থযন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပြဘော ရ္နာမ္နာ မဇ္ဇိတာ ဘဝတေတိ တာနာဇ္ဉာပယတ်၊ အနန္တရံ တေ သွဲး သာရ္ဒ္ဓံ ကတိပယဒိနာနိ သ္ထာတုံ ပြာရ္ထယန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પ્રભો ર્નામ્ના મજ્જિતા ભવતેતિ તાનાજ્ઞાપયત્| અનન્તરં તે સ્વૈઃ સાર્દ્ધં કતિપયદિનાનિ સ્થાતું પ્રાર્થયન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH prabho rnAmnA majjitA bhavateti tAnAjJApayat| anantaraM te svaiH sArddhaM katipayadinAni sthAtuM prArthayanta| |
tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat
ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|
yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH|