ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ প্ৰভো ৰ্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তৰং তে স্ৱৈঃ সাৰ্দ্ধং কতিপযদিনানি স্থাতুং প্ৰাৰ্থযন্ত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ প্রভো র্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তরং তে স্ৱৈঃ সার্দ্ধং কতিপযদিনানি স্থাতুং প্রার্থযন্ত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပြဘော ရ္နာမ္နာ မဇ္ဇိတာ ဘဝတေတိ တာနာဇ္ဉာပယတ်၊ အနန္တရံ တေ သွဲး သာရ္ဒ္ဓံ ကတိပယဒိနာနိ သ္ထာတုံ ပြာရ္ထယန္တ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પ્રભો ર્નામ્ના મજ્જિતા ભવતેતિ તાનાજ્ઞાપયત્| અનન્તરં તે સ્વૈઃ સાર્દ્ધં કતિપયદિનાનિ સ્થાતું પ્રાર્થયન્ત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH prabho rnAmnA majjitA bhavateti tAnAjJApayat| anantaraM te svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:48
9 अन्तरसन्दर्भाः  

tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat


ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|


tAdRzIM kathAM zrutvA tE prabhO ryIzukhrISTasya nAmnA majjitA abhavan|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|


yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH|


yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH|