प्रेरिता 10:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰঃ কথিতৱান্, ৱযমিৱ যে পৱিত্ৰম্ আত্মানং প্ৰাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতরঃ কথিতৱান্, ৱযমিৱ যে পৱিত্রম্ আত্মানং প্রাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရး ကထိတဝါန်, ဝယမိဝ ယေ ပဝိတြမ် အာတ္မာနံ ပြာပ္တာသ္တေၐာံ ဇလမဇ္ဇနံ ကိံ ကောပိ နိၐေဒ္ဓုံ ၑက္နောတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતરઃ કથિતવાન્, વયમિવ યે પવિત્રમ્ આત્માનં પ્રાપ્તાસ્તેષાં જલમજ્જનં કિં કોપિ નિષેદ્ધું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitaraH kathitavAn, vayamiva ye pavitram AtmAnaM prAptAsteSAM jalamajjanaM kiM kopi niSeddhuM zaknoti? |
tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|
kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|
itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA?
ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|
aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;