ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পিতৰঃ কথিতৱান্, ৱযমিৱ যে পৱিত্ৰম্ আত্মানং প্ৰাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পিতরঃ কথিতৱান্, ৱযমিৱ যে পৱিত্রম্ আত্মানং প্রাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပိတရး ကထိတဝါန်, ဝယမိဝ ယေ ပဝိတြမ် အာတ္မာနံ ပြာပ္တာသ္တေၐာံ ဇလမဇ္ဇနံ ကိံ ကောပိ နိၐေဒ္ဓုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પિતરઃ કથિતવાન્, વયમિવ યે પવિત્રમ્ આત્માનં પ્રાપ્તાસ્તેષાં જલમજ્જનં કિં કોપિ નિષેદ્ધું શક્નોતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pitaraH kathitavAn, vayamiva ye pavitram AtmAnaM prAptAsteSAM jalamajjanaM kiM kopi niSeddhuM zaknoti?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:47
9 अन्तरसन्दर्भाः  

pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmupari pavitra AtmAvArOhat|


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|


itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA?


ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|


aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;