ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সৰ্ৱ্ৱলোকানাং নিকট ইতি ন হি, কিন্তু তস্মিন্ শ্মশানাদুত্থিতে সতি তেন সাৰ্দ্ধং ভোজনং পানঞ্চ কৃতৱন্ত এতাদৃশা ঈশ্ৱৰস্য মনোনীতাঃ সাক্ষিণো যে ৱযম্ অস্মাকং নিকটে তমদৰ্শযৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সর্ৱ্ৱলোকানাং নিকট ইতি ন হি, কিন্তু তস্মিন্ শ্মশানাদুত্থিতে সতি তেন সার্দ্ধং ভোজনং পানঞ্চ কৃতৱন্ত এতাদৃশা ঈশ্ৱরস্য মনোনীতাঃ সাক্ষিণো যে ৱযম্ অস্মাকং নিকটে তমদর্শযৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သရွွလောကာနာံ နိကဋ ဣတိ န ဟိ, ကိန္တု တသ္မိန် ၑ္မၑာနာဒုတ္ထိတေ သတိ တေန သာရ္ဒ္ဓံ ဘောဇနံ ပါနဉ္စ ကၖတဝန္တ ဧတာဒၖၑာ ဤၑွရသျ မနောနီတား သာက္ၐိဏော ယေ ဝယမ် အသ္မာကံ နိကဋေ တမဒရ္ၑယတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સર્વ્વલોકાનાં નિકટ ઇતિ ન હિ, કિન્તુ તસ્મિન્ શ્મશાનાદુત્થિતે સતિ તેન સાર્દ્ધં ભોજનં પાનઞ્ચ કૃતવન્ત એતાદૃશા ઈશ્વરસ્ય મનોનીતાઃ સાક્ષિણો યે વયમ્ અસ્માકં નિકટે તમદર્શયત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sarvvalokAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthite sati tena sArddhaM bhojanaM pAnaJca kRtavanta etAdRzA Izvarasya manonItAH sAkSiNo ye vayam asmAkaM nikaTe tamadarzayat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:41
15 अन्तरसन्दर्भाः  

pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|


EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taM nApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sa yuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|


kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|


tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?


yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|


tatO yIzurAgatya pUpAn matsyAMzca gRhItvA tEbhyaH paryyavESayat|


tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|


anantaraM tESAM sabhAM kRtvA ityAjnjApayat, yUyaM yirUzAlamO'nyatra gamanamakRtvA yastin pitrAggIkRtE mama vadanAt kathA azRNuta tatprAptim apEkSya tiSThata|


vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,


punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|