ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu tRtIyadivasE IzvarastamutthApya saprakAzam adarzayat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তৃতীযদিৱসে ঈশ্ৱৰস্তমুত্থাপ্য সপ্ৰকাশম্ অদৰ্শযৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তৃতীযদিৱসে ঈশ্ৱরস্তমুত্থাপ্য সপ্রকাশম্ অদর্শযৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တၖတီယဒိဝသေ ဤၑွရသ္တမုတ္ထာပျ သပြကာၑမ် အဒရ္ၑယတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તૃતીયદિવસે ઈશ્વરસ્તમુત્થાપ્ય સપ્રકાશમ્ અદર્શયત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu tRtIyadivase IzvarastamutthApya saprakAzam adarzayat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:40
16 अन्तरसन्दर्भाः  

tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|


ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|


pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|


yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|


mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati|


prabhu ryIzu ryEnOtthApitaH sa yIzunAsmAnapyutthApayiSyati yuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam Etat jAnImaH|


anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|