प्रेरिता 10:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযঞ্চ যিহূদীযদেশে যিৰূশালম্নগৰে চ তেন কৃতানাং সৰ্ৱ্ৱেষাং কৰ্ম্মণাং সাক্ষিণো ভৱামঃ| লোকাস্তং ক্ৰুশে ৱিদ্ধ্ৱা হতৱন্তঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযঞ্চ যিহূদীযদেশে যিরূশালম্নগরে চ তেন কৃতানাং সর্ৱ্ৱেষাং কর্ম্মণাং সাক্ষিণো ভৱামঃ| লোকাস্তং ক্রুশে ৱিদ্ধ্ৱা হতৱন্তঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယဉ္စ ယိဟူဒီယဒေၑေ ယိရူၑာလမ္နဂရေ စ တေန ကၖတာနာံ သရွွေၐာံ ကရ္မ္မဏာံ သာက္ၐိဏော ဘဝါမး၊ လောကာသ္တံ ကြုၑေ ဝိဒ္ဓွာ ဟတဝန္တး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયઞ્ચ યિહૂદીયદેશે યિરૂશાલમ્નગરે ચ તેન કૃતાનાં સર્વ્વેષાં કર્મ્મણાં સાક્ષિણો ભવામઃ| લોકાસ્તં ક્રુશે વિદ્ધ્વા હતવન્તઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaJca yihUdIyadeze yirUzAlamnagare ca tena kRtAnAM sarvveSAM karmmaNAM sAkSiNo bhavAmaH| lokAstaM kruze viddhvA hatavantaH, |
yUyaM prathamamArabhya mayA sArddhaM tiSThatha tasmAddhEtO ryUyamapi pramANaM dAsyatha|
tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|
punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yE lOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atasta idAnIM lOkAn prati tasya sAkSiNaH santi|
ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|
tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|
yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"
vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|