anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|
प्रेरिता 10:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इति हेतोराह्वानश्रवणमात्रात् काञ्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি হেতোৰাহ্ৱানশ্ৰৱণমাত্ৰাৎ কাঞ্চনাপত্তিম্ অকৃৎৱা যুষ্মাকং সমীপম্ আগতোস্মি; পৃচ্ছামি যূযং কিন্নিমিত্তং মাম্ আহূযত? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি হেতোরাহ্ৱানশ্রৱণমাত্রাৎ কাঞ্চনাপত্তিম্ অকৃৎৱা যুষ্মাকং সমীপম্ আগতোস্মি; পৃচ্ছামি যূযং কিন্নিমিত্তং মাম্ আহূযত? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ဟေတောရာဟွာနၑြဝဏမာတြာတ် ကာဉ္စနာပတ္တိမ် အကၖတွာ ယုၐ္မာကံ သမီပမ် အာဂတောသ္မိ; ပၖစ္ဆာမိ ယူယံ ကိန္နိမိတ္တံ မာမ် အာဟူယတ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ હેતોરાહ્વાનશ્રવણમાત્રાત્ કાઞ્ચનાપત્તિમ્ અકૃત્વા યુષ્માકં સમીપમ્ આગતોસ્મિ; પૃચ્છામિ યૂયં કિન્નિમિત્તં મામ્ આહૂયત? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti hetorAhvAnazravaNamAtrAt kAJcanApattim akRtvA yuSmAkaM samIpam Agatosmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata? |
anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|
tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,
manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|