प्रेरिता 10:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা কৰ্ণীলিযেন সাকম্ আলপন্ গৃহং প্ৰাৱিশৎ তন্মধ্যে চ বহুলোকানাং সমাগমং দৃষ্ট্ৱা তান্ অৱদৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা কর্ণীলিযেন সাকম্ আলপন্ গৃহং প্রাৱিশৎ তন্মধ্যে চ বহুলোকানাং সমাগমং দৃষ্ট্ৱা তান্ অৱদৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ကရ္ဏီလိယေန သာကမ် အာလပန် ဂၖဟံ ပြာဝိၑတ် တန္မဓျေ စ ဗဟုလောကာနာံ သမာဂမံ ဒၖၐ္ဋွာ တာန် အဝဒတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા કર્ણીલિયેન સાકમ્ આલપન્ ગૃહં પ્રાવિશત્ તન્મધ્યે ચ બહુલોકાનાં સમાગમં દૃષ્ટ્વા તાન્ અવદત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA karNIliyena sAkam Alapan gRhaM prAvizat tanmadhye ca bahulokAnAM samAgamaM dRSTvA tAn avadat, |
mAsacatuSTayE jAtE zasyakarttanasamayO bhaviSyatIti vAkyaM yuSmAbhiH kiM nOdyatE? kintvahaM vadAmi, zira uttOlya kSEtrANi prati nirIkSya pazyata, idAnIM karttanayOgyAni zuklavarNAnyabhavan|
parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|
tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|
yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|
aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE