ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা কৰ্ণীলিযেন সাকম্ আলপন্ গৃহং প্ৰাৱিশৎ তন্মধ্যে চ বহুলোকানাং সমাগমং দৃষ্ট্ৱা তান্ অৱদৎ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা কর্ণীলিযেন সাকম্ আলপন্ গৃহং প্রাৱিশৎ তন্মধ্যে চ বহুলোকানাং সমাগমং দৃষ্ট্ৱা তান্ অৱদৎ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ကရ္ဏီလိယေန သာကမ် အာလပန် ဂၖဟံ ပြာဝိၑတ် တန္မဓျေ စ ဗဟုလောကာနာံ သမာဂမံ ဒၖၐ္ဋွာ တာန် အဝဒတ်,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા કર્ણીલિયેન સાકમ્ આલપન્ ગૃહં પ્રાવિશત્ તન્મધ્યે ચ બહુલોકાનાં સમાગમં દૃષ્ટ્વા તાન્ અવદત્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA karNIliyena sAkam Alapan gRhaM prAvizat tanmadhye ca bahulokAnAM samAgamaM dRSTvA tAn avadat,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:27
7 अन्तरसन्दर्भाः  

mAsacatuSTayE jAtE zasyakarttanasamayO bhaviSyatIti vAkyaM yuSmAbhiH kiM nOdyatE? kintvahaM vadAmi, zira uttOlya kSEtrANi prati nirIkSya pazyata, idAnIM karttanayOgyAni zuklavarNAnyabhavan|


parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE