ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পিতৰস্তমুত্থাপ্য কথিতৱান্, উত্তিষ্ঠাহমপি মানুষঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পিতরস্তমুত্থাপ্য কথিতৱান্, উত্তিষ্ঠাহমপি মানুষঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပိတရသ္တမုတ္ထာပျ ကထိတဝါန်, ဥတ္တိၐ္ဌာဟမပိ မာနုၐး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પિતરસ્તમુત્થાપ્ય કથિતવાન્, ઉત્તિષ્ઠાહમપિ માનુષઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:26
8 अन्तरसन्दर्भाः  

tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|