tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
प्रेरिता 10:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পিতৰস্তমুত্থাপ্য কথিতৱান্, উত্তিষ্ঠাহমপি মানুষঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পিতরস্তমুত্থাপ্য কথিতৱান্, উত্তিষ্ঠাহমপি মানুষঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပိတရသ္တမုတ္ထာပျ ကထိတဝါန်, ဥတ္တိၐ္ဌာဟမပိ မာနုၐး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પિતરસ્તમુત્થાપ્ય કથિતવાન્, ઉત્તિષ્ઠાહમપિ માનુષઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH| |
tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|
anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|